Inscription
>> dharmamukhānyavakrāntānyabhūvan nānānayaiḥ //
atha khalu samantabhadro bodhisattvo mahāsattvaḥ sudhanaṃ śreṣṭhidārakametadavocat - dṛṣṭaṃ te kulaputra mama vikurvitam? āha - dṛṣṭamārya / api tu tathāgataḥ prajānan prajānīyāttāvadacintyamidaṃ vikurvitam / so 'vocat - ahaṃ kulaputra anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān vicaritaḥ sarvajñatācittamabhilaṣamāṇaḥ / ekaikasmiṃśca mahākalpe 'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitā bodhicittaṃ pariśodhayatā / ekaikasmiṃśca mahākalpe sarvatyāgasamāyuktāḥ sarvalokavighuṣṭā mahāyajñā yaṣṭāḥ / sarvasattvapratipādanā sarvajñatāpuṇyasaṃbhāratā / ekaikasmiṃśca mahākalpe anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstyāgā (Gv 426) mahātyāgāḥ kṛtāḥ, atyarthatyāgāḥ kṛtāḥ sarvajñatādharmānabhiprārthayatā paramāṇurajaḥsamāstathāgatāḥ parameśvarabhūtena satkṛtā gurukṛtā mānitāḥ pūjitāḥ, cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipāditāḥ / teṣāṃ ca asmiṃstathāgatānāṃ śāsane pravrajitā sarvabuddhānuśāsanīṣu pratipannaḥ śāsanaṃ ca me teṣāṃ saṃdhāritam //
nābhijānāmi kulaputra tāvadbhiḥ kalpasamudrerekacittotpādamapi tathāgaśāsane vilopamutpādayituṃ nābhijānāmi / tāvadbhiḥ kalpasamudrairekacittotpādamapi pratighasahagatamutpādayitumātmagrahacittaṃ vā ātmagrahaparigrahacittaṃ vā ātmaparanānātvacittaṃ vā bodhimārgavipravāsacittaṃ vā saṃsārasaṃvāsaparikhedacittaṃ vā avalīnacittaṃ vā āvaraṇasaṃmohacittaṃ vā utpādayitumanyatra aparājitajñānaduryodhanagarbhabodhicittāt sarvajñatāsaṃbhāreṣu / iti hi kulaputra sarvakalpasāgarāḥ kṣayaṃ vrajeyuḥ tānnirdiśato ye mama pūrvayogasaṃbuddhakṣetrapariśuddhiprayogāḥ, ye mama mahākaruṇāpratilabdhacittasya sarvaparitrāṇaparipācanapariśodhanaprayogāḥ / evaṃ ye buddhapūjopasthānaprayogāḥ, ye saddharmaparyeṣṭihetorguruśuśrūṣāprayogāḥ, ye saddharmaparigrahahetorātmabhāvaparityāgaprayogāḥ, ye saddharmārakṣaṇanidānāḥ svajīvitaparityāgaprayogāḥ, tāvadbhyo me kulaputra dharmasamudrebhyo na kiṃcidekapadavyañjanamapi yanna cakravartirājyaparityāgena krītam, yannāsti sarvāstiparityāgena krītaṃ sarvasattvaparitrāṇaprayuktena svasaṃtaticittanidhyaptiprayuktena abhimukhaparadharmasaṃprāpaṇaprayuktena sarvalaukikajñānālokaprabhāvanāprayuktena sarvalokottarajñānaprabhāvanāprayuktena sarvasattvasaṃsārasukhasaṃjananaprayuktena sarvatathāgataguṇasaṃvarṇanaguṇaprayuktena / evamanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ kalpasāgarāḥ kṣayaṃ vrajeyurmama svapūrvayogasaṃpadaṃ nirdiśataḥ //
tena mayā kulaputra anena evaṃrūpeṇa saṃbhārabalena mūlahetūpacayabalena udārādhimuktibalena guṇapratipattibalena sarvadharmayathāvannidhyaptibalena prajñācakṣurbalena tathāgatādhiṣṭhānabalena mahāpraṇidhānabalena mahākaruṇābalena supariśodhitābhijñābalena kalyāṇamitraparigrahabalena atyantapariśuddho dharmakāyaḥ pratilabdhaḥ sarvatryadhvāsaṃbhinnaḥ / anuttaraśca rūpakāyaḥ pariśodhitaḥ (Gv 427) sarvalokābhudgataḥ sarvajagadyathāśayavijñapanaḥ sarvatrānugataḥ sarvabuddhakṣetraprasṛtaḥ samantapratiṣṭhānaḥ sarvataḥ sarvavikurvitasaṃdarśanaḥ sarvajagadabhilakṣaṇīyaḥ / prekṣasva kulaputra imāmātmabhāvapratilābhasaṃpadamanantakalpasāgarasaṃbhūtāṃ bahukalpakoṭīniyutaśatasahasradurlabhaprādurbhāvāṃ durlabhasaṃdarśanām / nāhaṃ kulaputra anavaropitakuśalamūlānāṃ sattvānāṃ śravaṇapathamapyāgacchāmi prāgeva darśanam / santi kulaputra sattvāḥ, ye mama nāmadheyaśravaṇamātreṇa avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau / santi darśanamātreṇa, santi sparśanamātreṇa, santyanuvrajanamātreṇa, santyanubandhanamātreṇa, santi svapnadarśanena, santi svapne nāmadheyaśravaṇena avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau / kecitsattvā māmekarātriṃdivasamanusmaramāṇāḥ paripākaṃ gacchanti / kecidardhamāsaṃ kecinmāsaṃ kecidvarṣaṃ kecidvarṣaśataṃ kecitkalpaṃ kecitkalpaśataṃ kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān māmanusmaramāṇāḥ paripākaṃ gacchanti / kecidekajātyā paripākaṃ gacchanti māmanusmaramāṇāḥ / kecijjātiśatena, kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamairjātiparivartaiḥ / kecitsattvā mama prabhādarśanena paripākaṃ gacchanti / kecidraśmipramokṣasaṃdarśanena, kecitkṣetraprakampanena, kecidrūpakāyasaṃdarśanena, kecitsaṃpraharṣaṇena paripākaṃ gacchanti / iti hi kulaputra buddhākṣetraparamāṇurajaḥsamairupāyaiḥ sattvā avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau / ye khalu punaḥ kulaputra sattvā mama buddhakṣetrapariśuddhiṃ śṛṇvanti, te pariśuddheṣu buddhākṣetreṣūpapadyante / ye mamātmabhāvapariśuddhiṃ paśyanti, te mamātmabhāve upapadyante / paśya kulaputra imāṃ mamātmabhāvapariśuddhim //
Inscription Translation
“…realized entrances of Dharma through various principles.
Then the great being, the bodhisattva Samantabhadra, said to Sudhana, the merchant-banker’s son, this: “O Son of Good Family, did you see my miracle?”
Sudhana said, “I saw, Noble One. But only one claiming to be a tathāgata would understand a miracle so inconceivable.”
Samantabhadra said, “O Son of Good Family, for eons equal in number atoms in buddha lands far beyond description, I have practiced desiring the mind of omniscience. Within every single great eon I met with the tathāgatas equal in number to the atoms in buddha lands far beyond description, leading to the purification of my mind of enlightenment. And within every single great eon, I performed great sacrifices that were proclaimed in all worlds and furnished with the abandonment of all—this state of the requisite of merit for omniscience teaching all beings. Within every single great eon, I made renunciations equal in number to the atoms in buddha lands far beyond description. Longing for the factors of omniscience, I made extreme renunciations. Within every single great eon I gave up bodies far beyond description; I gave up great empires, villages, towns, cities, countries, kingdoms and capitals, dear and charming communities of followers who were difficult to give up, sons, daughters and wives. Out of care for the knowledge of the buddhas through an indifference to my body and life, I gave up the flesh of my own bodies. I gave up blood from my own bodies to beggars; I gave up my bones and marrow; my limbs and body parts; my sense organs such as my ears, noses, eyes, and tongues from my own mouths. And within every single great eon, I gave up my own heads equal in number to the atoms in buddha lands far beyond description, longing for the head of supreme omniscience arisen from all worlds out of my own bodies.
Just as it was in every single great eon, so it was in oceans of great eons equal in number to the atoms in buddha lands far beyond description. Within every single great eon, I, the supreme lord, honored, praised, respected and worshipped the tathāgatas equal in number to the atoms in buddha lands far beyond description…”